श्रीहरे तव गीर्मखेsस्मिन् घृतासारो हुतो भवेत्। शीतलेsस्मिन् पावके स्यात् आद्यबिन्दोरर्पणम्।। —- मुग्धा रिसबुड वाणीवीणाधारिणीं नमाम्यहम् । तल्लीनां भूत्वा त्वत्कृपां लभेsहम् ।. —लीना दोशी सर्वेऽत्र कवयः सन्तु सर्वे सन्तु च लेखकाः । गद्यपद्यमाध्यमेन सर्वैः स्तूयेत शारदा ।। धान्यदे हर्षदे देवि कृषकानन्ददायिनी। सद्यः स्वहन्यमानेषु प्रसन्ना भव सर्वदे।। सर्वेऽत्र कवयः सन्तु सर्वे सन्तु च लेखकाः । गद्यपद्यमाध्यमेन सर्वैः …
सौम्या सुमनोनिलया संगमयित्री जनानाम् संपूज्यते सुवचोभि: सर्वशुक्ला सरस्वती ।। नीलाम् नीलाभवसनाम् नभःस्पृशयशोज्ज्वलाम् नीलाद्रिनिलयाम् नम्राम् नौमि नानारूपधराम्।। ताम् रक्तवर्णाम् पाटलपुष्पपूजिताम् मणिकुण्डलाभ्यामारक्तदुकूलवस्त्राम् महालक्ष्मीम् विष्णुप्रियाम् प्रणतास्मि नित्यम् धनधान्यापत्यविभवं सा दद्याज्जनेभ्यः । तां रक्तवर्णां पाटलपुष्पपूजितां मणिकुण्डलाभ्यामारक्तदुकूलवस्त्रां महालक्ष्मीं विष्णुप्रियां प्रणतास्मि नित्यं धनधान्यापत्यविभवं सा दद्याज्जनेभ्यः । मरकतमालाधरा मोहिनी मानसी हंसी विहरतु मन्मानसे मूढजनसंतारिणी। सस्यश्यामला हरिता चित्तापहारिणी अंबा अपक्वताम् मम मत्या: दूरीकरोतु सपदि ।। …
आज मुंबई विद्यापिठाच्या संस्कृत विभागप्रमुख प्रा.डॉ. माधवी नरसाळे यांचे भट्टनारायणाच्या “वेणीसंहार” नाटकावरील व्याख्यान रंगले. स्टार प्लसवरील “महाभारत” मालिकेसाठी सल्लागार म्हणुन मार्गदर्शन केलेल्या माधवी मॅडमनी व्याख्यानात तदानुषंगाने देखिल काही विचार मांडले. कलावंत काहीएक स्वातंत्र्य घेऊन मुळ कथेत भर घालत कलाकृती निर्माण करतो त्यावेळी काही पात्रांना काव्यगत न्याय देणे, त्याकाळची सामाजिक, धार्मिक परिस्थिती आणि स्वतः कलाकाराचा पिंड …
PAGE TOP