अयि मान्या: संस्कृतानुरागिण: | संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानं अलङ्करोति | वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभि: अनन्तवाङ्मयरूपेण विलसन्ति एषां देववाक् | न केवलं धर्म-अर्थ-काम-मोक्षात्मका: चतुर्विधपुरुषार्थहेतुभूता: विषया: अस्या: साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-पारलौकिक विषयै: अपि सुसंपन्ना इव देववाणी | संस्कृतभाषाया: संरक्षणार्थं वयं संस्कृतपठनं प्रचरणं च अवश्यं करणीयं |           एवमेव मुम्बई विश्वविद्यालयस्य संस्कृत विभाग: तथा रेनेझन्स युनिवर्सल (मुम्बई) संस्थाया: …
मुंबई विद्यापीठाचा संस्कृत विभाग, स्टॉकहोल्म युनिव्हर्सिटी, स्वीडन आणि भक्तिवेदान्त रिसर्च सेन्टर, मुंबई यांच्या संयुक्त विद्यमाने आयोजित केलेले त्रिदिवसीय आंतरराष्ट्रीय  चर्चासत्र (२१-२३ मार्च, २०२२) ’वैष्णव पंथांमधील भक्ति’ या विषयावर झूम व फेसबुक या आभासी माध्यमांद्वारे संपन्न झाले.   डॉ. शकुंतला गावडे,  डॉ. सुमन्त रुद्र व  डॉ. फर्डिनांडो सरडेला हे या चर्चासत्राचे प्रमुख आयोजक होते. डॉ. गोपाल गुप्ता (जॉन डनहॅम विशेष प्राध्यापक, …
PAGE TOP