Author : Shakuntala Gawde

187 posts

क्रीडनकान्यपि घटितानि संगृह्य मृत्तिकाम् | न तथापि मोदते मन: शैशवे यथा || —-तरंगिणी खोत यथा रुद्धं जलं भित्त्वा तटान् वहति स्वेच्छया | तथा संस्कृतवाक्सद्यः प्रवहतीति निश्चितम् || —- डॉ. प्रसाद भिडे किमर्थं सदा रटनं भ्वादिचुरादिसमासानाम् । रसास्वादवर्गमागच्छतु मिलतु रसविद्वरान् ।। —–मनीष राजन वाळवेकर संस्कृते लेखनम् ! संस्कृते कवनम्! संस्कृतं जीवनम्! संस्कृतेः  रक्षणम्  !!!!!! सुभाषितरसास्वादः अमृतानुभवः …
श्रीहरे तव गीर्मखेsस्मिन् घृतासारो हुतो भवेत्। शीतलेsस्मिन् पावके स्यात् आद्यबिन्दोरर्पणम्।। —- मुग्धा रिसबुड वाणीवीणाधारिणीं नमाम्यहम् । तल्लीनां भूत्वा त्वत्कृपां लभेsहम् ।. —लीना दोशी सर्वेऽत्र कवयः सन्तु सर्वे सन्तु च लेखकाः । गद्यपद्यमाध्यमेन सर्वैः स्तूयेत शारदा ।। धान्यदे हर्षदे देवि कृषकानन्ददायिनी। सद्यः स्वहन्यमानेषु प्रसन्ना भव सर्वदे।। सर्वेऽत्र कवयः सन्तु सर्वे सन्तु च लेखकाः । गद्यपद्यमाध्यमेन सर्वैः …
सौम्या सुमनोनिलया संगमयित्री जनानाम् संपूज्यते सुवचोभि: सर्वशुक्ला सरस्वती ।। नीलाम् नीलाभवसनाम् नभःस्पृशयशोज्ज्वलाम् नीलाद्रिनिलयाम् नम्राम् नौमि नानारूपधराम्।। ताम् रक्तवर्णाम् पाटलपुष्पपूजिताम् मणिकुण्डलाभ्यामारक्तदुकूलवस्त्राम् महालक्ष्मीम् विष्णुप्रियाम् प्रणतास्मि नित्यम् धनधान्यापत्यविभवं सा दद्याज्जनेभ्यः । तां रक्तवर्णां पाटलपुष्पपूजितां मणिकुण्डलाभ्यामारक्तदुकूलवस्त्रां महालक्ष्मीं विष्णुप्रियां प्रणतास्मि नित्यं धनधान्यापत्यविभवं सा दद्याज्जनेभ्यः । मरकतमालाधरा मोहिनी मानसी हंसी विहरतु मन्मानसे मूढजनसंतारिणी। सस्यश्यामला हरिता चित्तापहारिणी अंबा अपक्वताम् मम मत्या: दूरीकरोतु सपदि ।। …
PAGE TOP