संस्कृतविभाग:, मुम्बईविद्यापीठम् उद्घोषयति, स्नातकोत्तरपदवी-अभ्यासक्रम: शैक्षणिकी अर्हता –   संस्कृतविषये स्नातकपदवी अथवा संस्कृतेतरज्ञानशाखाया: स्नातकपदवी (अत्र संस्कृतस्य पूर्वज्ञानम् अनिवार्यम्, विभागे भविष्यन्ती प्रवेशपरीक्षा अनिवार्या।) अभ्यासक्रमकाल: – वर्षद्वयम्(चत्वार: षाण्मासिकविभागा:) | अलङ्कारशास्त्रम्–वेदवाङ्मयम्–वेदान्तशास्त्रम्–व्याकरणशास्त्रम्–भारतीयधर्मशास्त्रमर्थशास्त्रम्–अभिजातसंस्कृतसाहित्यम्–आर्षमहाकाव्यपुराणम्–आधुनिकसंस्कृतसाहित्यम्-दर्शनशास्त्रम्–भारतीयविद्या इत्यादय: विषया: विशेषाभ्यासार्थम् उपलब्धा: । विषयाणां विस्तृतं विवरणम् अत्र प्राप्यते – www.sanskritbhavan.com सम्पर्कक्रमाङ्का: डॉ. सुचित्रा ताजणे – ९८१९०४४३९६          डॉ. माधवी नरसाळे – ९८२१३४७९६१ कार्यालयदूरभाष: – ०२२-२६५३०२०१ इ-सङ्केत: – …
Swati Kale (Student of P. G. Diploma in Comparative Mythology and Director of Cultural Affairs, Maharashtra State) interviewed Tijan bai. Tijan bai is an exponent of Pandavani, a traditional art from Chattisagarh based on Mahabharata in which she enacts tales from Mahabharata accompanied with musical instruments. She has been awarded Padma Shri, Padma Bhushan and …
PAGE TOP