M.A. (Sanskrit) admission notification

संस्कृतविभाग:, मुम्बईविद्यापीठम्

उद्घोषयति,

स्नातकोत्तरपदवी-अभ्यासक्रम:

शैक्षणिकी अर्हता –   संस्कृतविषये स्नातकपदवी

अथवा

संस्कृतेतरज्ञानशाखाया: स्नातकपदवी

(अत्र संस्कृतस्य पूर्वज्ञानम् अनिवार्यम्, विभागे भविष्यन्ती प्रवेशपरीक्षा अनिवार्या।)

अभ्यासक्रमकाल: – वर्षद्वयम्(चत्वार: षाण्मासिकविभागा:) |

अलङ्कारशास्त्रम्वेदवाङ्मयम्वेदान्तशास्त्रम्व्याकरणशास्त्रम्भारतीयधर्मशास्त्रमर्थशास्त्रम्अभिजातसंस्कृतसाहित्यम्आर्षमहाकाव्यपुराणम्आधुनिकसंस्कृतसाहित्यम्-दर्शनशास्त्रम्भारतीयविद्या इत्यादय: विषया: विशेषाभ्यासार्थम् उपलब्धा: ।

विषयाणां विस्तृतं विवरणम् अत्र प्राप्यते –

www.sanskritbhavan.com

सम्पर्कक्रमाङ्का:

डॉ. सुचित्रा ताजणे – ९८१९०४४३९६          डॉ. माधवी नरसाळे – ९८२१३४७९६१

कार्यालयदूरभाष: – ०२२-२६५३०२०१

इ-सङ्केत: – departmentofsanskrit@gmail.com

* मुम्बईबाह्यप्रान्तात् आजिगमिषुभि: छात्रै:निवासव्यवस्था स्वयमेव करणीया ।

Trackback 2

Leave a Reply

Your email address will not be published. Required fields are marked *

PAGE TOP