Category : Notices

96 posts

All weekend courses including Certificate course in Sanskrit, Diploma in Sanskrit, Advanced Diploma in Sanskrit, PG Diploma in Mysticism, Advanced Diploma in Mysticism, Diploma in Manuscriptology, PG Diploma in Comparative Mythology, Certificate course in Bhakti Literature, Diploma in Bhakti, Certificate course in Prakrit begin on 20th July 2019 (Saturday) as per the schedule. Timings: 1) Certificate …
संस्कृतविभाग:, मुम्बईविद्यापीठम् उद्घोषयति, स्नातकोत्तरपदवी-अभ्यासक्रम: शैक्षणिकी अर्हता –   संस्कृतविषये स्नातकपदवी अथवा संस्कृतेतरज्ञानशाखाया: स्नातकपदवी (अत्र संस्कृतस्य पूर्वज्ञानम् अनिवार्यम्, विभागे भविष्यन्ती प्रवेशपरीक्षा अनिवार्या।) अभ्यासक्रमकाल: – वर्षद्वयम्(चत्वार: षाण्मासिकविभागा:) | अलङ्कारशास्त्रम्–वेदवाङ्मयम्–वेदान्तशास्त्रम्–व्याकरणशास्त्रम्–भारतीयधर्मशास्त्रमर्थशास्त्रम्–अभिजातसंस्कृतसाहित्यम्–आर्षमहाकाव्यपुराणम्–आधुनिकसंस्कृतसाहित्यम्-दर्शनशास्त्रम्–भारतीयविद्या इत्यादय: विषया: विशेषाभ्यासार्थम् उपलब्धा: । विषयाणां विस्तृतं विवरणम् अत्र प्राप्यते – www.sanskritbhavan.com सम्पर्कक्रमाङ्का: डॉ. सुचित्रा ताजणे – ९८१९०४४३९६          डॉ. माधवी नरसाळे – ९८२१३४७९६१ कार्यालयदूरभाष: – ०२२-२६५३०२०१ इ-सङ्केत: – …
Entrance exam for M.A. Sanskrit 2018-19 Department of Sanskrit, University of Mumbai conducts entrance exam for M.A. Sanskrit on 21st July  at 11.00 a.m. Eligibility for entrance exam is graduation in any faculty. MA (Sanskrit) is divided into four semesters. First two semesters have compulsory subjects like Sanskrit poetry, Darshana literature, Indological studies, Vedic literature, …
PAGE TOP