।। मल्हारपञ्चकम् ।। जयं देहि मार्तण्ड धान्यं सुपुत्रम् कृपा ते सदा वर्षतु क्षेमसौख्यम् तव प्रार्थना सर्वकामान्ददाति नमो जेजुरीवासिमल्हार पाहि ।।1।। महाराक्षसेभ्यो मनस्तापदायी महादैवतेभ्यो भृशं मोददायी । महासाधकेभ्यश्चिरं मोक्षदायी नमो जेजुरीवासिमल्हार पाहि ।।2।। ललाटे च सा बालचन्द्रस्य शोभा ललामस्य ते कान्तिरेवाद्वितीया । लतापुष्पपूज्या सुमूर्तिस्त्वदीया नमो जेजुरीवासिमल्हार पाहि ।।3।। हरिद्रा हि ते भालदेशे सुभाति हता येन शुंभादिदैत्या …
Category : Uncategorized
104 posts
नमामि शारदां देवीं अज्ञानतमहारिणीम्। वाग्देवीं श्वेतवसनां तां कृपावर्षावकारिणीम्।। वन्दे पार्वतीं देवीं मातृरूपां सुहासिनीम्। शिवस्यार्धांगिनीं गौरीं सर्वदा शिवकारिणीम्।। नमामि लक्ष्मीदेवीं तां हिरण्यवर्णधारिणीम्। पद्मासनस्थितां नित्यं सर्वसमृद्धिदायिनीम्।। अन्नपूर्णाम् सदा वन्दे पूर्णब्रह्मप्रदायिनीम्। स्वास्थ्यं दत्त्वा जनान्नित्यं सन्तुष्टिपुष्टिदायिनीम्।। वन्दे देवीं महादुर्गां महिषासुरमर्दिनीम्। असुराणां कृते घोरां सतां संकटहारिणीम्।। देवीपञ्चकमेतन्नित्यं वसतु मे हृदि। स्मृत्वा हि देवीरूपाणि भूयो भूयो नमाम्यहम्।। Composed By – Prachi …
क्रीडनकान्यपि घटितानि संगृह्य मृत्तिकाम् | न तथापि मोदते मन: शैशवे यथा || —-तरंगिणी खोत यथा रुद्धं जलं भित्त्वा तटान् वहति स्वेच्छया | तथा संस्कृतवाक्सद्यः प्रवहतीति निश्चितम् || —- डॉ. प्रसाद भिडे किमर्थं सदा रटनं भ्वादिचुरादिसमासानाम् । रसास्वादवर्गमागच्छतु मिलतु रसविद्वरान् ।। —–मनीष राजन वाळवेकर संस्कृते लेखनम् ! संस्कृते कवनम्! संस्कृतं जीवनम्! संस्कृतेः रक्षणम् !!!!!! सुभाषितरसास्वादः अमृतानुभवः …