Category : Uncategorized

100 posts

मुम्बई-विद्यापीठस्य संस्कृत विभागे २०२० वर्षस्य ऑगस्ट मासस्य ३ दिनाङ्के संस्कृतसप्ताहस्यारम्भ: जातः। ५ वादने मुंबई-विद्यापीठस्य सुश्राव्यगीतेन कार्यक्रमारम्भ: अभवत् । कोरोनाकारणात् आभासीमाध्यमेन (ONLINE) अभवत् एषः कार्यक्रमः। प्रास्ताविकभाषणं तथा सर्वेषां स्वागतं कृतं विभागप्रमुखया डॉ. सुचित्रा ताजणे-महोदयया। तया एव सप्ताहे अस्मिन् या मुम्बई-विद्यापीठसंस्कृतस्त्रीवैभवम्  व्याख्यानमाला आयोजितास्ति, तस्या: परिचय: उक्त:। ४ ऑगस्टत: ९ ऑगस्ट २०२० पर्यन्तम् अस्यां व्याख्यानमालायां मुम्बई-विद्यापीठस्य भूतपूर्वा: प्राध्यापिका: …
Click here to get registered for this workshop
Department of Sanskrit, University of Mumbai celebrates Kalidas day by organising a special lecture on ‘Abhijnanashakuntalam of Kalidas’ by Prof. Gauri Mahulikar (Dean of Faculty, Chinmaya University and Former Head, Department of Sanskrit, University of Mumbai).All are invited for this lecture. Date: 22nd August 2019Time: 12.00 – 2.00 pmVenue: Seminar Hall, Ramkrishna Bajaj Sanskrit Bhavan, Vidyanagari, Santacruz East
PAGE TOP