A Proud Moment

नमो नमः। एतद् मम भाग्यं यत् किशनचन्द-चेलाराम-शिष्यावृत्तीं प्राप्तवती। संस्कृताध्ययनस्य आरम्भे कल्पना अपि नासीत् यद् एवं किमपि शक्यते। अत्र विश्वविद्यालयस्य सर्वे अध्यापकाः विभागप्रमुखा: तथा ज्येष्ठ-दायित्वन्तारः च सम्यक् पाठितवन्तः प्रेरितवन्तः च। तेन कारणेन अध्ययने रूचिः वर्धिता। तान् सर्वान् ऋणनिर्देशं व्याहरामि। संस्कृतम् इति विषयं स्वीकृत्य पठनाय छात्राणां कृते शिष्यवृत्तिसदृशं लक्ष्यं किशनचन्द-चेलाराम-न्यासस्य संस्थापकाः सातत्येन योजितवन्तः। अतः तान् सर्वान् अपि धन्यवादाः। स्नातकोत्तरपदव्याः पाठ्यक्रमे नूतनराष्ट्रियशिक्षानित्याः प्रभावः अस्ति। तेन‌ कारणेन छात्राणां कृते योजितानि कार्याणि यथा छात्रपाठः संशोधनम् इत्यादयः च पाठ्यक्रमः रंजकः अभवत्। यत् प्राप्तं तेन इतोऽपि संस्कृतकार्यं करणीयम् इति मम दायित्वम्। पुनः सर्वेभ्यः भूरिशः धन्यवादाः शुभाशयाः च।

Leave a Reply

Your email address will not be published. Required fields are marked *

PAGE TOP