Author : Dr. Medha Deshpande

67 posts

   अयि मान्या: संस्कृतानुरागिण: | संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानं अलङ्करोति | वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभि: अनन्तवाङ्मयरूपेण विलसन्ति एषां देववाक् | न केवलं धर्म-अर्थ-काम-मोक्षात्मका: चतुर्विधपुरुषार्थहेतुभूता: विषया: अस्या: साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-पारलौकिक विषयै: अपि सुसंपन्ना इव देववाणी | संस्कृतभाषाया: संरक्षणार्थं वयं संस्कृतपठनं प्रचरणं च अवश्यं करणीयं |           एवमेव मुम्बई विश्वविद्यालयस्य संस्कृत विभाग: तथा रेनेझन्स युनिवर्सल (मुम्बई) संस्थाया: …
PAGE TOP